shloka16 (Antyakaala time)
Artist: Vasudev Murthy and Bannanje Govindacharya
Shukacharyaru to Parikshitśābdasya hi brahmaṇa eṣa panthā
yan nāmabhir dhyāyati dhīr apārthaiḥ
paribhramaṁs tatra na vindate ‘rthān
māyāmaye vāsanayā śayānaḥ
śābdasya—of the Vedic sound; hi—certainly; brahmaṇaḥ—of the Vedas; eṣaḥ—these; panthāḥ—the way; yat—what is; nāmabhiḥ—by different names; dhyāyati—ponders; dhīḥ—intelligence; apārthaiḥ—by meaningless ideas; paribhraman—wandering; tatra—there; na—never; vindate—enjoys; arthān—realities; māyā–maye—in illusory things; vāsanayā—by different desires; śayānaḥ—as if dreaming in sleep.
More info: https://prabhupadabooks.com/sb/2/2/2