Yogeshwara
Artist: Bannanje Govindacharya and Vasudev Murthy
Yogeshwaraviśvasya yaḥ sthiti-layodbhava-hetur ādyo
yogeśvarair api duratyaya-yogamāyaḥ
kṣemaṁ vidhāsyati sa no bhagavāṁs tryadhīśas
tatrāsmadīya-vimṛśena kiyān ihārthaḥ
SYNONYMS
viśvasya—of the universe; yaḥ—who; sthiti—maintenance; laya—destruction; udbhava—creation; hetuḥ—the cause; ādyaḥ—the most ancient person; yoga–īśvaraiḥ—by the masters of yoga; api—even; duratyaya—cannot be easily understood; yoga–māyaḥ—His yogamāyā potency; kṣemam—good; vidhāsyati—will do; saḥ—He; naḥ—of us; bhagavān—the Supreme Personality of Godhead; tri–adhīśaḥ—the controller of the three modes of material nature; tatra—there; asmadīya—by our; vimṛśena—deliberation; kiyān—what; iha—on this subject; arthaḥ—purpose.
Reference: https://prabhupadabooks.com/sb/3/16/37